B 541-9 Bhavānīsahasranāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 541/9
Title: Bhavānīsahasranāmastotra
Dimensions: 18 x 8.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1590
Acc No.: NAK 1/1309
Remarks: as Rudrayāmala; A 863/22
Reel No. B 541-9 Inventory No. 9886
Title Bhavānīsahasranāmastotra
Remarks ascribed to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.0 x 8.5 cm
Folios 23
Lines per Folio 6
Foliation figures on the verso; in the middle left-hand margin under the abbreviation bhu. and in the middle right-hand margin under the abbreviation bhu.
Date of Copying ŚS 1590
Place of Deposit NAK
Accession No. 1/1309
Manuscript Features
Excerpts
Beginning
oṁ sva[sti]śrīgaṇeśāye(!) namaḥ ||
śṛībhavānyai namaḥ ||
kailāśaśikhare ramye deadevaṃ maheśvaraṃ ||
dhyānoparatam āsīnaṃ prasannamukhapaṃkajaṃ || 1 ||
surāsuraśiroratnaraṃjitāṃghriyugaṃ prabhuṃ ||
praṇamya śirasā naṃdī baddhāṃjalir abhāṣata⟨ṃ⟩ || 2 || (fol. 1v1–4)
End
te dhanyāḥ kṛtapuṇyās te ta eva bhuvi pūjitāḥ ||
ekabhāvaṃ sadā nityaṃ ye rcayaṃti maheśvarī[m] || 203 ||
devatānāṃ devatāyā brahmādyair yā ⟨c⟩ ca pūjitā ||
bhūyāt suvaradā loke sādhūnāṃ sarvamaṃgalā || 204 | (fol. 21r6–21v3)
Colophon
iti śrīrudrajā(!)male naṃdikeśvarasaṃvāde bhavānīsahasranāmastotra[ṃ] samāptaṃ ||| saṃvatsara || śrīsāke || 1590 || varṣe māse śrāva⟨na⟩[ṇa]sudi navamyāṃ tithau śukravāre liṣitaṃ jairāmagirīkirātadese tumaliṃga || grāme āruṇanaditīre | śudhaṃ visudhe mam doso na diyate || ||
yad accharaṃ padaṃ bhraṣṭaṃ mātrā ⟨na jāmāmī ‥⟩ hinaṃ tu yad bhavet ||
tat sarvaṃ chamitāṃ devi prasida parameśvaraṃ || ❁ || (fol. 21v3–22r4)
Microfilm Details
Reel No. B 541/9
Date of Filming 12-11-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-08-2009
Bibliography