B 541-9 Bhavānīsahasranāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 541/9
Title: Bhavānīsahasranāmastotra
Dimensions: 18 x 8.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1590
Acc No.: NAK 1/1309
Remarks: as Rudrayāmala; A 863/22


Reel No. B 541-9 Inventory No. 9886

Title Bhavānīsahasranāmastotra

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 8.5 cm

Folios 23

Lines per Folio 6

Foliation figures on the verso; in the middle left-hand margin under the abbreviation bhu. and in the middle right-hand margin under the abbreviation bhu.

Date of Copying ŚS 1590

Place of Deposit NAK

Accession No. 1/1309

Manuscript Features

Excerpts

Beginning

oṁ sva[sti]śrīgaṇeśāye(!) namaḥ ||

śṛībhavānyai namaḥ ||

kailāśaśikhare ramye deadevaṃ maheśvaraṃ ||

dhyānoparatam āsīnaṃ prasannamukhapaṃkajaṃ || 1 ||

surāsuraśiroratnaraṃjitāṃghriyugaṃ prabhuṃ ||

praṇamya śirasā naṃdī baddhāṃjalir abhāṣata⟨ṃ⟩ || 2 || (fol. 1v1–4)

End

te dhanyāḥ kṛtapuṇyās te ta eva bhuvi pūjitāḥ ||

ekabhāvaṃ sadā nityaṃ ye rcayaṃti maheśvarī[m] || 203 ||

devatānāṃ devatāyā brahmādyair yā ⟨c⟩ ca pūjitā ||

bhūyāt suvaradā loke sādhūnāṃ sarvamaṃgalā || 204 | (fol. 21r6–21v3)

Colophon

iti śrīrudrajā(!)male naṃdikeśvarasaṃvāde bhavānīsahasranāmastotra[ṃ] samāptaṃ ||| saṃvatsara || śrīsāke || 1590 || varṣe māse śrāva⟨na⟩[ṇa]sudi navamyāṃ tithau śukravāre liṣitaṃ jairāmagirīkirātadese tumaliṃga || grāme āruṇanaditīre | śudhaṃ visudhe mam doso na diyate || ||

yad accharaṃ padaṃ bhraṣṭaṃ mātrā ⟨na jāmāmī ‥⟩ hinaṃ tu yad bhavet ||

tat sarvaṃ chamitāṃ devi prasida parameśvaraṃ || ❁ || (fol. 21v3–22r4)

Microfilm Details

Reel No. B 541/9

Date of Filming 12-11-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-08-2009

Bibliography